कृदन्तरूपाणि - साध् - साधँ संसिद्धौ - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
साधनम्
अनीयर्
साधनीयः - साधनीया
ण्वुल्
साधकः - साधिका
तुमुँन्
साद्धुम्
तव्य
साद्धव्यः - साद्धव्या
तृच्
साद्धा - साद्ध्री
क्त्वा
साद्ध्वा
क्तवतुँ
साद्धवान् - साद्धवती
क्त
साद्धः - साद्धा
शतृँ
साध्नुवन् - साध्नुवती
ण्यत्
साध्यः - साध्या
अच्
साधः - साधा
घञ्
साधः
साधा


सनादि प्रत्ययाः

उपसर्गाः