कृदन्तरूपाणि - सम् + श्रु - श्रु श्रवणे - भ्वादिः - अनिट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संश्रवणम्
अनीयर्
संश्रवणीयः - संश्रवणीया
ण्वुल्
संश्रावकः - संश्राविका
तुमुँन्
संश्रोतुम्
तव्य
संश्रोतव्यः - संश्रोतव्या
तृच्
संश्रोता - संश्रोत्री
ल्यप्
संश्रुत्य
क्तवतुँ
संश्रुतवान् - संश्रुतवती
क्त
संश्रुतः - संश्रुता
शतृँ
संशृण्वन् - संशृण्वती
शानच्
संशृण्वानः - संशृण्वाना
यत्
संश्रव्यः - संश्रव्या
ण्यत्
संश्राव्यः - संश्राव्या
अच्
संश्रवः - संश्रवा
अप्
संश्रवः
क्तिन्
संश्रुतिः


सनादि प्रत्ययाः

उपसर्गाः