कृदन्तरूपाणि - सम् + वेवी - वेवीङ् वेतिना तुल्ये - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवेव्यनम् / संवेव्यनम्
अनीयर्
सव्ँवेव्यनीयः / संवेव्यनीयः - सव्ँवेव्यनीया / संवेव्यनीया
ण्वुल्
सव्ँवेव्यकः / संवेव्यकः - सव्ँवेव्यिका / संवेव्यिका
तुमुँन्
सव्ँवेवितुम् / संवेवितुम्
तव्य
सव्ँवेवितव्यः / संवेवितव्यः - सव्ँवेवितव्या / संवेवितव्या
तृच्
सव्ँवेविता / संवेविता - सव्ँवेवित्री / संवेवित्री
ल्यप्
सव्ँवेव्य / संवेव्य
क्तवतुँ
सव्ँवेवितवान् / संवेवितवान् - सव्ँवेवितवती / संवेवितवती
क्त
सव्ँवेवितः / संवेवितः - सव्ँवेविता / संवेविता
शानच्
सव्ँवेव्यानः / संवेव्यानः - सव्ँवेव्याना / संवेव्याना
यत्
सव्ँवेव्यः / संवेव्यः - सव्ँवेव्या / संवेव्या
अच्
सव्ँवेव्यः / संवेव्यः - सव्ँवेव्या - संवेव्या
क्तिन्
सव्ँवेवितिः / संवेवितिः


सनादि प्रत्ययाः

उपसर्गाः