कृदन्तरूपाणि - सम् + विज् + यङ् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवेविजनम् / संवेविजनम्
अनीयर्
सव्ँवेविजनीयः / संवेविजनीयः - सव्ँवेविजनीया / संवेविजनीया
ण्वुल्
सव्ँवेविजकः / संवेविजकः - सव्ँवेविजिका / संवेविजिका
तुमुँन्
सव्ँवेविजितुम् / संवेविजितुम्
तव्य
सव्ँवेविजितव्यः / संवेविजितव्यः - सव्ँवेविजितव्या / संवेविजितव्या
तृच्
सव्ँवेविजिता / संवेविजिता - सव्ँवेविजित्री / संवेविजित्री
ल्यप्
सव्ँवेविज्य / संवेविज्य
क्तवतुँ
सव्ँवेविजितवान् / संवेविजितवान् - सव्ँवेविजितवती / संवेविजितवती
क्त
सव्ँवेविजितः / संवेविजितः - सव्ँवेविजिता / संवेविजिता
शानच्
सव्ँवेविज्यमानः / संवेविज्यमानः - सव्ँवेविज्यमाना / संवेविज्यमाना
यत्
सव्ँवेविज्यः / संवेविज्यः - सव्ँवेविज्या / संवेविज्या
घञ्
सव्ँवेविजः / संवेविजः
सव्ँवेविजा / संवेविजा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः