कृदन्तरूपाणि - सम् + वङ्घ् - वघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवङ्घनम् / संवङ्घनम्
अनीयर्
सव्ँवङ्घनीयः / संवङ्घनीयः - सव्ँवङ्घनीया / संवङ्घनीया
ण्वुल्
सव्ँवङ्घकः / संवङ्घकः - सव्ँवङ्घिका / संवङ्घिका
तुमुँन्
सव्ँवङ्घितुम् / संवङ्घितुम्
तव्य
सव्ँवङ्घितव्यः / संवङ्घितव्यः - सव्ँवङ्घितव्या / संवङ्घितव्या
तृच्
सव्ँवङ्घिता / संवङ्घिता - सव्ँवङ्घित्री / संवङ्घित्री
ल्यप्
सव्ँवङ्घ्य / संवङ्घ्य
क्तवतुँ
सव्ँवङ्घितवान् / संवङ्घितवान् - सव्ँवङ्घितवती / संवङ्घितवती
क्त
सव्ँवङ्घितः / संवङ्घितः - सव्ँवङ्घिता / संवङ्घिता
शानच्
सव्ँवङ्घमानः / संवङ्घमानः - सव्ँवङ्घमाना / संवङ्घमाना
ण्यत्
सव्ँवङ्घ्यः / संवङ्घ्यः - सव्ँवङ्घ्या / संवङ्घ्या
अच्
सव्ँवङ्घः / संवङ्घः - सव्ँवङ्घा - संवङ्घा
घञ्
सव्ँवङ्घः / संवङ्घः
सव्ँवङ्घा / संवङ्घा


सनादि प्रत्ययाः

उपसर्गाः