कृदन्तरूपाणि - सम् + वङ्क् + यङ्लुक् + णिच् + सन् + णिच् - वकिँ गत्यर्थः - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवावङ्कयिषणम् / संवावङ्कयिषणम्
अनीयर्
सव्ँवावङ्कयिषणीयः / संवावङ्कयिषणीयः - सव्ँवावङ्कयिषणीया / संवावङ्कयिषणीया
ण्वुल्
सव्ँवावङ्कयिषकः / संवावङ्कयिषकः - सव्ँवावङ्कयिषिका / संवावङ्कयिषिका
तुमुँन्
सव्ँवावङ्कयिषयितुम् / संवावङ्कयिषयितुम्
तव्य
सव्ँवावङ्कयिषयितव्यः / संवावङ्कयिषयितव्यः - सव्ँवावङ्कयिषयितव्या / संवावङ्कयिषयितव्या
तृच्
सव्ँवावङ्कयिषयिता / संवावङ्कयिषयिता - सव्ँवावङ्कयिषयित्री / संवावङ्कयिषयित्री
ल्यप्
सव्ँवावङ्कयिषय्य / संवावङ्कयिषय्य
क्तवतुँ
सव्ँवावङ्कयिषितवान् / संवावङ्कयिषितवान् - सव्ँवावङ्कयिषितवती / संवावङ्कयिषितवती
क्त
सव्ँवावङ्कयिषितः / संवावङ्कयिषितः - सव्ँवावङ्कयिषिता / संवावङ्कयिषिता
शतृँ
सव्ँवावङ्कयिषयन् / संवावङ्कयिषयन् - सव्ँवावङ्कयिषयन्ती / संवावङ्कयिषयन्ती
शानच्
सव्ँवावङ्कयिषयमाणः / संवावङ्कयिषयमाणः - सव्ँवावङ्कयिषयमाणा / संवावङ्कयिषयमाणा
यत्
सव्ँवावङ्कयिष्यः / संवावङ्कयिष्यः - सव्ँवावङ्कयिष्या / संवावङ्कयिष्या
अच्
सव्ँवावङ्कयिषः / संवावङ्कयिषः - सव्ँवावङ्कयिषा - संवावङ्कयिषा
घञ्
सव्ँवावङ्कयिषः / संवावङ्कयिषः
सव्ँवावङ्कयिषा / संवावङ्कयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः