कृदन्तरूपाणि - सम् + लिङ्ग् - लिगिँ गत्यर्थाः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सल्ँलिङ्गनम् / संलिङ्गनम्
अनीयर्
सल्ँलिङ्गनीयः / संलिङ्गनीयः - सल्ँलिङ्गनीया / संलिङ्गनीया
ण्वुल्
सल्ँलिङ्गकः / संलिङ्गकः - सल्ँलिङ्गिका / संलिङ्गिका
तुमुँन्
सल्ँलिङ्गितुम् / संलिङ्गितुम्
तव्य
सल्ँलिङ्गितव्यः / संलिङ्गितव्यः - सल्ँलिङ्गितव्या / संलिङ्गितव्या
तृच्
सल्ँलिङ्गिता / संलिङ्गिता - सल्ँलिङ्गित्री / संलिङ्गित्री
ल्यप्
सल्ँलिङ्ग्य / संलिङ्ग्य
क्तवतुँ
सल्ँलिङ्गितवान् / संलिङ्गितवान् - सल्ँलिङ्गितवती / संलिङ्गितवती
क्त
सल्ँलिङ्गितः / संलिङ्गितः - सल्ँलिङ्गिता / संलिङ्गिता
शतृँ
सल्ँलिङ्गन् / संलिङ्गन् - सल्ँलिङ्गन्ती / संलिङ्गन्ती
ण्यत्
सल्ँलिङ्ग्यः / संलिङ्ग्यः - सल्ँलिङ्ग्या / संलिङ्ग्या
घञ्
सल्ँलिङ्गः / संलिङ्गः
सल्ँलिङ्गः / संलिङ्गः - सल्ँलिङ्गा / संलिङ्गा
सल्ँलिङ्गा / संलिङ्गा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः