कृदन्तरूपाणि - सम् + लङ्घ् - लघिँ गत्यर्थः लघिँ भोजननिवृत्तावपि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सल्ँलङ्घनम् / संलङ्घनम्
अनीयर्
सल्ँलङ्घनीयः / संलङ्घनीयः - सल्ँलङ्घनीया / संलङ्घनीया
ण्वुल्
सल्ँलङ्घकः / संलङ्घकः - सल्ँलङ्घिका / संलङ्घिका
तुमुँन्
सल्ँलङ्घितुम् / संलङ्घितुम्
तव्य
सल्ँलङ्घितव्यः / संलङ्घितव्यः - सल्ँलङ्घितव्या / संलङ्घितव्या
तृच्
सल्ँलङ्घिता / संलङ्घिता - सल्ँलङ्घित्री / संलङ्घित्री
ल्यप्
सल्ँलङ्घ्य / संलङ्घ्य
क्तवतुँ
सल्ँलङ्घितवान् / संलङ्घितवान् - सल्ँलङ्घितवती / संलङ्घितवती
क्त
सल्ँलङ्घितः / संलङ्घितः - सल्ँलङ्घिता / संलङ्घिता
शानच्
सल्ँलङ्घमानः / संलङ्घमानः - सल्ँलङ्घमाना / संलङ्घमाना
ण्यत्
सल्ँलङ्घ्यः / संलङ्घ्यः - सल्ँलङ्घ्या / संलङ्घ्या
अच्
सल्ँलङ्घः / संलङ्घः - सल्ँलङ्घा - संलङ्घा
घञ्
सल्ँलङ्घः / संलङ्घः
सल्ँलङ्घा / संलङ्घा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः