कृदन्तरूपाणि - सम् + मील् - मीलँ निमेषणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्मीलनम् / संमीलनम्
अनीयर्
सम्मीलनीयः / संमीलनीयः - सम्मीलनीया / संमीलनीया
ण्वुल्
सम्मीलकः / संमीलकः - सम्मीलिका / संमीलिका
तुमुँन्
सम्मीलितुम् / संमीलितुम्
तव्य
सम्मीलितव्यः / संमीलितव्यः - सम्मीलितव्या / संमीलितव्या
तृच्
सम्मीलिता / संमीलिता - सम्मीलित्री / संमीलित्री
ल्यप्
सम्मील्य / संमील्य
क्तवतुँ
सम्मीलितवान् / संमीलितवान् - सम्मीलितवती / संमीलितवती
क्त
सम्मीलितः / संमीलितः - सम्मीलिता / संमीलिता
शतृँ
सम्मीलन् / संमीलन् - सम्मीलन्ती / संमीलन्ती
ण्यत्
सम्मील्यः / संमील्यः - सम्मील्या / संमील्या
घञ्
सम्मीलः / संमीलः
सम्मीलः / संमीलः - सम्मीला / संमीला
सम्मीला / संमीला


सनादि प्रत्ययाः

उपसर्गाः