कृदन्तरूपाणि - सम् + मि - डुमिञ् प्रक्षेपने - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्मानम् / संमानम्
अनीयर्
सम्मानीयः / संमानीयः - सम्मानीया / संमानीया
ण्वुल्
सम्मायकः / संमायकः - सम्मायिका / संमायिका
तुमुँन्
सम्मातुम् / संमातुम्
तव्य
सम्मातव्यः / संमातव्यः - सम्मातव्या / संमातव्या
तृच्
सम्माता / संमाता - सम्मात्री / संमात्री
ल्यप्
सम्माय / संमाय
क्तवतुँ
सम्मितवान् / संमितवान् - सम्मितवती / संमितवती
क्त
सम्मितः / संमितः - सम्मिता / संमिता
शतृँ
सम्मिन्वन् / संमिन्वन् - सम्मिन्वती / संमिन्वती
शानच्
सम्मिन्वानः / संमिन्वानः - सम्मिन्वाना / संमिन्वाना
यत्
सम्मेयः / संमेयः - सम्मेया / संमेया
घञ्
सम्मायः / संमायः
सम्मः / संमः - सम्मा / संमा
अङ्
सम्मिया / संमिया


सनादि प्रत्ययाः

उपसर्गाः