कृदन्तरूपाणि - सम् + मान् - मानँ पूजायाम् - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्मीमांसनम् / संमीमांसनम् / सम्माननम् / संमाननम्
अनीयर्
सम्मीमांसनीयः / संमीमांसनीयः / सम्माननीयः / संमाननीयः - सम्मीमांसनीया / संमीमांसनीया / सम्माननीया / संमाननीया
ण्वुल्
सम्मीमांसकः / संमीमांसकः / सम्मानकः / संमानकः - सम्मीमांसिका / संमीमांसिका / सम्मानिका / संमानिका
तुमुँन्
सम्मीमांसितुम् / संमीमांसितुम् / सम्मानितुम् / संमानितुम्
तव्य
सम्मीमांसितव्यः / संमीमांसितव्यः / सम्मानितव्यः / संमानितव्यः - सम्मीमांसितव्या / संमीमांसितव्या / सम्मानितव्या / संमानितव्या
तृच्
सम्मीमांसिता / संमीमांसिता / सम्मानिता / संमानिता - सम्मीमांसित्री / संमीमांसित्री / सम्मानित्री / संमानित्री
ल्यप्
सम्मीमांस्य / संमीमांस्य / सम्मान्य / संमान्य
क्तवतुँ
सम्मीमांसितवान् / संमीमांसितवान् / सम्मानितवान् / संमानितवान् - सम्मीमांसितवती / संमीमांसितवती / सम्मानितवती / संमानितवती
क्त
सम्मीमांसितः / संमीमांसितः / सम्मानितः / संमानितः - सम्मीमांसिता / संमीमांसिता / सम्मानिता / संमानिता
शानच्
सम्मीमांसमानः / संमीमांसमानः / सम्मानमानः / संमानमानः - सम्मीमांसमाना / संमीमांसमाना / सम्मानमाना / संमानमाना
यत्
सम्मीमांस्यः / संमीमांस्यः - सम्मीमांस्या / संमीमांस्या
ण्यत्
सम्मान्यः / संमान्यः - सम्मान्या / संमान्या
अच्
सम्मीमांसः / संमीमांसः / सम्मानः / संमानः - सम्मीमांसा - संमीमांसा - सम्माना - संमाना
घञ्
सम्मीमांसः / संमीमांसः / सम्मानः / संमानः
सम्मीमांसा / संमीमांसा / सम्माना / संमाना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः