कृदन्तरूपाणि - सम् + भिन्द् - भिदिँ अवयवे इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्भिन्दनम् / संभिन्दनम्
अनीयर्
सम्भिन्दनीयः / संभिन्दनीयः - सम्भिन्दनीया / संभिन्दनीया
ण्वुल्
सम्भिन्दकः / संभिन्दकः - सम्भिन्दिका / संभिन्दिका
तुमुँन्
सम्भिन्दितुम् / संभिन्दितुम्
तव्य
सम्भिन्दितव्यः / संभिन्दितव्यः - सम्भिन्दितव्या / संभिन्दितव्या
तृच्
सम्भिन्दिता / संभिन्दिता - सम्भिन्दित्री / संभिन्दित्री
ल्यप्
सम्भिन्द्य / संभिन्द्य
क्तवतुँ
सम्भिन्दितवान् / संभिन्दितवान् - सम्भिन्दितवती / संभिन्दितवती
क्त
सम्भिन्दितः / संभिन्दितः - सम्भिन्दिता / संभिन्दिता
शतृँ
सम्भिन्दन् / संभिन्दन् - सम्भिन्दन्ती / संभिन्दन्ती
ण्यत्
सम्भिन्द्यः / संभिन्द्यः - सम्भिन्द्या / संभिन्द्या
घञ्
सम्भिन्दः / संभिन्दः
सम्भिन्दः / संभिन्दः - सम्भिन्दा / संभिन्दा
सम्भिन्दा / संभिन्दा


सनादि प्रत्ययाः

उपसर्गाः