कृदन्तरूपाणि - सम् + बुङ्ग् - बुगिँ वर्जने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्बुङ्गनम् / संबुङ्गनम्
अनीयर्
सम्बुङ्गनीयः / संबुङ्गनीयः - सम्बुङ्गनीया / संबुङ्गनीया
ण्वुल्
सम्बुङ्गकः / संबुङ्गकः - सम्बुङ्गिका / संबुङ्गिका
तुमुँन्
सम्बुङ्गितुम् / संबुङ्गितुम्
तव्य
सम्बुङ्गितव्यः / संबुङ्गितव्यः - सम्बुङ्गितव्या / संबुङ्गितव्या
तृच्
सम्बुङ्गिता / संबुङ्गिता - सम्बुङ्गित्री / संबुङ्गित्री
ल्यप्
सम्बुङ्ग्य / संबुङ्ग्य
क्तवतुँ
सम्बुङ्गितवान् / संबुङ्गितवान् - सम्बुङ्गितवती / संबुङ्गितवती
क्त
सम्बुङ्गितः / संबुङ्गितः - सम्बुङ्गिता / संबुङ्गिता
शतृँ
सम्बुङ्गन् / संबुङ्गन् - सम्बुङ्गन्ती / संबुङ्गन्ती
ण्यत्
सम्बुङ्ग्यः / संबुङ्ग्यः - सम्बुङ्ग्या / संबुङ्ग्या
घञ्
सम्बुङ्गः / संबुङ्गः
सम्बुङ्गः / संबुङ्गः - सम्बुङ्गा / संबुङ्गा
सम्बुङ्गा / संबुङ्गा


सनादि प्रत्ययाः

उपसर्गाः