कृदन्तरूपाणि - सम् + बध् - बधँ बन्धने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्बीभत्सनम् / संबीभत्सनम् / सम्बधनम् / संबधनम्
अनीयर्
सम्बीभत्सनीयः / संबीभत्सनीयः / सम्बधनीयः / संबधनीयः - सम्बीभत्सनीया / संबीभत्सनीया / सम्बधनीया / संबधनीया
ण्वुल्
सम्बीभत्सकः / संबीभत्सकः / सम्बाधकः / संबाधकः - सम्बीभत्सिका / संबीभत्सिका / सम्बाधिका / संबाधिका
तुमुँन्
सम्बीभत्सितुम् / संबीभत्सितुम् / सम्बधितुम् / संबधितुम्
तव्य
सम्बीभत्सितव्यः / संबीभत्सितव्यः / सम्बधितव्यः / संबधितव्यः - सम्बीभत्सितव्या / संबीभत्सितव्या / सम्बधितव्या / संबधितव्या
तृच्
सम्बीभत्सिता / संबीभत्सिता / सम्बधिता / संबधिता - सम्बीभत्सित्री / संबीभत्सित्री / सम्बधित्री / संबधित्री
ल्यप्
सम्बीभत्स्य / संबीभत्स्य / सम्बध्य / संबध्य
क्तवतुँ
सम्बीभत्सितवान् / संबीभत्सितवान् / सम्बधितवान् / संबधितवान् - सम्बीभत्सितवती / संबीभत्सितवती / सम्बधितवती / संबधितवती
क्त
सम्बीभत्सितः / संबीभत्सितः / सम्बधितः / संबधितः - सम्बीभत्सिता / संबीभत्सिता / सम्बधिता / संबधिता
शानच्
सम्बीभत्समानः / संबीभत्समानः / सम्बधमानः / संबधमानः - सम्बीभत्समाना / संबीभत्समाना / सम्बधमाना / संबधमाना
यत्
सम्बीभत्स्यः / संबीभत्स्यः - सम्बीभत्स्या / संबीभत्स्या
ण्यत्
सम्बाध्यः / संबाध्यः - सम्बाध्या / संबाध्या
अच्
सम्बीभत्सः / संबीभत्सः / सम्बधः / संबधः - सम्बीभत्सा - संबीभत्सा - सम्बधा - संबधा
घञ्
सम्बीभत्सः / संबीभत्सः / सम्बाधः / संबाधः
क्तिन्
सम्बद्धिः / संबद्धिः
सम्बीभत्सा / संबीभत्सा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः