कृदन्तरूपाणि - सम् + प्रति + श्रु - श्रु श्रवणे - भ्वादिः - अनिट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्प्रतिश्रवणम् / संप्रतिश्रवणम्
अनीयर्
सम्प्रतिश्रवणीयः / संप्रतिश्रवणीयः - सम्प्रतिश्रवणीया / संप्रतिश्रवणीया
ण्वुल्
सम्प्रतिश्रावकः / संप्रतिश्रावकः - सम्प्रतिश्राविका / संप्रतिश्राविका
तुमुँन्
सम्प्रतिश्रोतुम् / संप्रतिश्रोतुम्
तव्य
सम्प्रतिश्रोतव्यः / संप्रतिश्रोतव्यः - सम्प्रतिश्रोतव्या / संप्रतिश्रोतव्या
तृच्
सम्प्रतिश्रोता / संप्रतिश्रोता - सम्प्रतिश्रोत्री / संप्रतिश्रोत्री
ल्यप्
सम्प्रतिश्रुत्य / संप्रतिश्रुत्य
क्तवतुँ
सम्प्रतिश्रुतवान् / संप्रतिश्रुतवान् - सम्प्रतिश्रुतवती / संप्रतिश्रुतवती
क्त
सम्प्रतिश्रुतः / संप्रतिश्रुतः - सम्प्रतिश्रुता / संप्रतिश्रुता
शतृँ
सम्प्रतिशृण्वन् / संप्रतिशृण्वन् - सम्प्रतिशृण्वती / संप्रतिशृण्वती
यत्
सम्प्रतिश्रव्यः / संप्रतिश्रव्यः - सम्प्रतिश्रव्या / संप्रतिश्रव्या
ण्यत्
सम्प्रतिश्राव्यः / संप्रतिश्राव्यः - सम्प्रतिश्राव्या / संप्रतिश्राव्या
अच्
सम्प्रतिश्रवः / संप्रतिश्रवः - सम्प्रतिश्रवा - संप्रतिश्रवा
अप्
सम्प्रतिश्रवः / संप्रतिश्रवः
क्तिन्
सम्प्रतिश्रुतिः / संप्रतिश्रुतिः


सनादि प्रत्ययाः

उपसर्गाः