कृदन्तरूपाणि - सम् + पञ्च् - पचिँ व्यक्तीकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्पञ्चनम् / संपञ्चनम्
अनीयर्
सम्पञ्चनीयः / संपञ्चनीयः - सम्पञ्चनीया / संपञ्चनीया
ण्वुल्
सम्पञ्चकः / संपञ्चकः - सम्पञ्चिका / संपञ्चिका
तुमुँन्
सम्पञ्चितुम् / संपञ्चितुम्
तव्य
सम्पञ्चितव्यः / संपञ्चितव्यः - सम्पञ्चितव्या / संपञ्चितव्या
तृच्
सम्पञ्चिता / संपञ्चिता - सम्पञ्चित्री / संपञ्चित्री
ल्यप्
सम्पञ्च्य / संपञ्च्य
क्तवतुँ
सम्पञ्चितवान् / संपञ्चितवान् - सम्पञ्चितवती / संपञ्चितवती
क्त
सम्पञ्चितः / संपञ्चितः - सम्पञ्चिता / संपञ्चिता
शानच्
सम्पञ्चमानः / संपञ्चमानः - सम्पञ्चमाना / संपञ्चमाना
ण्यत्
सम्पञ्च्यः / संपञ्च्यः - सम्पञ्च्या / संपञ्च्या
अच्
सम्पञ्चः / संपञ्चः - सम्पञ्चा - संपञ्चा
घञ्
सम्पञ्चः / संपञ्चः
सम्पञ्चा / संपञ्चा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः