कृदन्तरूपाणि - सम् + नि + रुध् - रुधिँर् आवरणे - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्निरोधनम् / संनिरोधनम्
अनीयर्
सन्निरोधनीयः / संनिरोधनीयः - सन्निरोधनीया / संनिरोधनीया
ण्वुल्
सन्निरोधकः / संनिरोधकः - सन्निरोधिका / संनिरोधिका
तुमुँन्
सन्निरोद्धुम् / संनिरोद्धुम्
तव्य
सन्निरोद्धव्यः / संनिरोद्धव्यः - सन्निरोद्धव्या / संनिरोद्धव्या
तृच्
सन्निरोद्धा / संनिरोद्धा - सन्निरोद्ध्री / संनिरोद्ध्री
ल्यप्
सन्निरुध्य / संनिरुध्य
क्तवतुँ
सन्निरुद्धवान् / संनिरुद्धवान् - सन्निरुद्धवती / संनिरुद्धवती
क्त
सन्निरुद्धः / संनिरुद्धः - सन्निरुद्धा / संनिरुद्धा
शतृँ
सन्निरुन्धन् / संनिरुन्धन् - सन्निरुन्धती / संनिरुन्धती
शानच्
सन्निरुन्धानः / संनिरुन्धानः - सन्निरुन्धाना / संनिरुन्धाना
ण्यत्
सन्निरोध्यः / संनिरोध्यः - सन्निरोध्या / संनिरोध्या
घञ्
सन्निरोधः / संनिरोधः
सन्निरुधः / संनिरुधः - सन्निरुधा / संनिरुधा
क्तिन्
सन्निरुद्धिः / संनिरुद्धिः
अङ्
सन्निरुधा / संनिरुधा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः