कृदन्तरूपाणि - सम् + ध्रेक् - ध्रेकृँ शब्दोत्साहयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्ध्रेकणम् / संध्रेकणम्
अनीयर्
सन्ध्रेकणीयः / संध्रेकणीयः - सन्ध्रेकणीया / संध्रेकणीया
ण्वुल्
सन्ध्रेककः / संध्रेककः - सन्ध्रेकिका / संध्रेकिका
तुमुँन्
सन्ध्रेकितुम् / संध्रेकितुम्
तव्य
सन्ध्रेकितव्यः / संध्रेकितव्यः - सन्ध्रेकितव्या / संध्रेकितव्या
तृच्
सन्ध्रेकिता / संध्रेकिता - सन्ध्रेकित्री / संध्रेकित्री
ल्यप्
सन्ध्रेक्य / संध्रेक्य
क्तवतुँ
सन्ध्रेकितवान् / संध्रेकितवान् - सन्ध्रेकितवती / संध्रेकितवती
क्त
सन्ध्रेकितः / संध्रेकितः - सन्ध्रेकिता / संध्रेकिता
शानच्
सन्ध्रेकमाणः / संध्रेकमाणः - सन्ध्रेकमाणा / संध्रेकमाणा
ण्यत्
सन्ध्रेक्यः / संध्रेक्यः - सन्ध्रेक्या / संध्रेक्या
अच्
सन्ध्रेकः / संध्रेकः - सन्ध्रेका - संध्रेका
घञ्
सन्ध्रेकः / संध्रेकः
सन्ध्रेका / संध्रेका


सनादि प्रत्ययाः

उपसर्गाः