कृदन्तरूपाणि - सम् + ध्राघ् + णिच् + सन् + णिच् - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - सेट्
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्दिध्राघयिषणम् / संदिध्राघयिषणम्
अनीयर्
सन्दिध्राघयिषणीयः / संदिध्राघयिषणीयः - सन्दिध्राघयिषणीया / संदिध्राघयिषणीया
ण्वुल्
सन्दिध्राघयिषकः / संदिध्राघयिषकः - सन्दिध्राघयिषिका / संदिध्राघयिषिका
तुमुँन्
सन्दिध्राघयिषयितुम् / संदिध्राघयिषयितुम्
तव्य
सन्दिध्राघयिषयितव्यः / संदिध्राघयिषयितव्यः - सन्दिध्राघयिषयितव्या / संदिध्राघयिषयितव्या
तृच्
सन्दिध्राघयिषयिता / संदिध्राघयिषयिता - सन्दिध्राघयिषयित्री / संदिध्राघयिषयित्री
ल्यप्
सन्दिध्राघयिषय्य / संदिध्राघयिषय्य
क्तवतुँ
सन्दिध्राघयिषितवान् / संदिध्राघयिषितवान् - सन्दिध्राघयिषितवती / संदिध्राघयिषितवती
क्त
सन्दिध्राघयिषितः / संदिध्राघयिषितः - सन्दिध्राघयिषिता / संदिध्राघयिषिता
शतृँ
सन्दिध्राघयिषयन् / संदिध्राघयिषयन् - सन्दिध्राघयिषयन्ती / संदिध्राघयिषयन्ती
शानच्
सन्दिध्राघयिषयमाणः / संदिध्राघयिषयमाणः - सन्दिध्राघयिषयमाणा / संदिध्राघयिषयमाणा
यत्
सन्दिध्राघयिष्यः / संदिध्राघयिष्यः - सन्दिध्राघयिष्या / संदिध्राघयिष्या
अच्
सन्दिध्राघयिषः / संदिध्राघयिषः - सन्दिध्राघयिषा - संदिध्राघयिषा
अ
सन्दिध्राघयिषा / संदिध्राघयिषा