कृदन्तरूपाणि - सम् + ध्मा - ध्मा शब्दाग्निसंयोगयोः - भ्वादिः - अनिट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्ध्मानम् / संध्मानम्
अनीयर्
सन्ध्मानीयः / संध्मानीयः - सन्ध्मानीया / संध्मानीया
ण्वुल्
सन्ध्मायकः / संध्मायकः - सन्ध्मायिका / संध्मायिका
तुमुँन्
सन्ध्मातुम् / संध्मातुम्
तव्य
सन्ध्मातव्यः / संध्मातव्यः - सन्ध्मातव्या / संध्मातव्या
तृच्
सन्ध्माता / संध्माता - सन्ध्मात्री / संध्मात्री
ल्यप्
सन्ध्माय / संध्माय
क्तवतुँ
सन्ध्मातवान् / संध्मातवान् - सन्ध्मातवती / संध्मातवती
क्त
सन्ध्मातः / संध्मातः - सन्ध्माता / संध्माता
शतृँ
सन्धमन् / संधमन् - सन्धमन्ती / संधमन्ती
यत्
सन्ध्मेयः / संध्मेयः - सन्ध्मेया / संध्मेया
घञ्
सन्ध्मायः / संध्मायः
अङ्
सन्ध्मा / संध्मा
सन्धमः / संधमः - सन्धमा / संधमा


सनादि प्रत्ययाः

उपसर्गाः