कृदन्तरूपाणि - सम् + द्यु - द्यु अभिगमने - अदादिः - अनिट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्द्यवनम् / संद्यवनम्
अनीयर्
सन्द्यवनीयः / संद्यवनीयः - सन्द्यवनीया / संद्यवनीया
ण्वुल्
सन्द्यावकः / संद्यावकः - सन्द्याविका / संद्याविका
तुमुँन्
सन्द्योतुम् / संद्योतुम्
तव्य
सन्द्योतव्यः / संद्योतव्यः - सन्द्योतव्या / संद्योतव्या
तृच्
सन्द्योता / संद्योता - सन्द्योत्री / संद्योत्री
ल्यप्
सन्द्युत्य / संद्युत्य
क्तवतुँ
सन्द्युतवान् / संद्युतवान् - सन्द्युतवती / संद्युतवती
क्त
सन्द्युतः / संद्युतः - सन्द्युता / संद्युता
शतृँ
सन्द्युवन् / संद्युवन् - सन्द्युवती / संद्युवती
यत्
सन्द्यव्यः / संद्यव्यः - सन्द्यव्या / संद्यव्या
ण्यत्
सन्द्याव्यः / संद्याव्यः - सन्द्याव्या / संद्याव्या
अच्
सन्द्यवः / संद्यवः - सन्द्यवा - संद्यवा
अप्
सन्द्यवः / संद्यवः
क्तिन्
सन्द्युतिः / संद्युतिः


सनादि प्रत्ययाः

उपसर्गाः