कृदन्तरूपाणि - सम् + दध् - दधँ धारणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्दधनम् / संदधनम्
अनीयर्
सन्दधनीयः / संदधनीयः - सन्दधनीया / संदधनीया
ण्वुल्
सन्दाधकः / संदाधकः - सन्दाधिका / संदाधिका
तुमुँन्
सन्दधितुम् / संदधितुम्
तव्य
सन्दधितव्यः / संदधितव्यः - सन्दधितव्या / संदधितव्या
तृच्
सन्दधिता / संदधिता - सन्दधित्री / संदधित्री
ल्यप्
सन्दध्य / संदध्य
क्तवतुँ
सन्दधितवान् / संदधितवान् - सन्दधितवती / संदधितवती
क्त
सन्दधितः / संदधितः - सन्दधिता / संदधिता
शानच्
सन्दधमानः / संदधमानः - सन्दधमाना / संदधमाना
ण्यत्
सन्दाध्यः / संदाध्यः - सन्दाध्या / संदाध्या
अच्
सन्दधः / संदधः - सन्दधा - संदधा
घञ्
सन्दाधः / संदाधः
क्तिन्
सन्दद्धिः / संदद्धिः


सनादि प्रत्ययाः

उपसर्गाः