कृदन्तरूपाणि - सम् + दंश् - दंशँ दशने - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्दशनम् / संदशनम्
अनीयर्
सन्दंशनीयः / संदंशनीयः - सन्दंशनीया / संदंशनीया
ण्वुल्
सन्दंशकः / संदंशकः - सन्दंशिका / संदंशिका
तुमुँन्
सन्दंष्टुम् / संदंष्टुम्
तव्य
सन्दंष्टव्यः / संदंष्टव्यः - सन्दंष्टव्या / संदंष्टव्या
तृच्
सन्दंष्टा / संदंष्टा - सन्दंष्ट्री / संदंष्ट्री
ल्यप्
सन्दश्य / संदश्य
क्तवतुँ
सन्दष्टवान् / संदष्टवान् - सन्दष्टवती / संदष्टवती
क्त
सन्दष्टः / संदष्टः - सन्दष्टा / संदष्टा
शतृँ
सन्दशन् / संदशन् - सन्दशन्ती / संदशन्ती
ण्यत्
सन्दंश्यः / संदंश्यः - सन्दंश्या / संदंश्या
अच्
सन्दंशः / संदंशः - सन्दंशा - संदंशा
घञ्
सन्दंशः / संदंशः
क्तिन्
सन्दष्टिः / संदष्टिः
अङ्
सन्दशा / संदशा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः