कृदन्तरूपाणि - सम् + त्रङ्ग् - त्रगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्त्रङ्गणम् / संत्रङ्गणम्
अनीयर्
सन्त्रङ्गणीयः / संत्रङ्गणीयः - सन्त्रङ्गणीया / संत्रङ्गणीया
ण्वुल्
सन्त्रङ्गकः / संत्रङ्गकः - सन्त्रङ्गिका / संत्रङ्गिका
तुमुँन्
सन्त्रङ्गितुम् / संत्रङ्गितुम्
तव्य
सन्त्रङ्गितव्यः / संत्रङ्गितव्यः - सन्त्रङ्गितव्या / संत्रङ्गितव्या
तृच्
सन्त्रङ्गिता / संत्रङ्गिता - सन्त्रङ्गित्री / संत्रङ्गित्री
ल्यप्
सन्त्रङ्ग्य / संत्रङ्ग्य
क्तवतुँ
सन्त्रङ्गितवान् / संत्रङ्गितवान् - सन्त्रङ्गितवती / संत्रङ्गितवती
क्त
सन्त्रङ्गितः / संत्रङ्गितः - सन्त्रङ्गिता / संत्रङ्गिता
शतृँ
सन्त्रङ्गन् / संत्रङ्गन् - सन्त्रङ्गन्ती / संत्रङ्गन्ती
ण्यत्
सन्त्रङ्ग्यः / संत्रङ्ग्यः - सन्त्रङ्ग्या / संत्रङ्ग्या
अच्
सन्त्रङ्गः / संत्रङ्गः - सन्त्रङ्गा - संत्रङ्गा
घञ्
सन्त्रङ्गः / संत्रङ्गः
सन्त्रङ्गा / संत्रङ्गा


सनादि प्रत्ययाः

उपसर्गाः