कृदन्तरूपाणि - सम् + तिक् - तिकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्तेकनम् / संतेकनम्
अनीयर्
सन्तेकनीयः / संतेकनीयः - सन्तेकनीया / संतेकनीया
ण्वुल्
सन्तेककः / संतेककः - सन्तेकिका / संतेकिका
तुमुँन्
सन्तेकितुम् / संतेकितुम्
तव्य
सन्तेकितव्यः / संतेकितव्यः - सन्तेकितव्या / संतेकितव्या
तृच्
सन्तेकिता / संतेकिता - सन्तेकित्री / संतेकित्री
ल्यप्
सन्तिक्य / संतिक्य
क्तवतुँ
सन्तिकितवान् / संतिकितवान् - सन्तिकितवती / संतिकितवती
क्त
सन्तिकितः / संतिकितः - सन्तिकिता / संतिकिता
शानच्
सन्तेकमानः / संतेकमानः - सन्तेकमाना / संतेकमाना
ण्यत्
सन्तेक्यः / संतेक्यः - सन्तेक्या / संतेक्या
घञ्
सन्तेकः / संतेकः
सन्तिकः / संतिकः - सन्तिका / संतिका
क्तिन्
सन्तिक्तिः / संतिक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः