कृदन्तरूपाणि - सम् + ज्युत् - ज्युतिँर् भासने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सञ्ज्योतनम् / संज्योतनम्
अनीयर्
सञ्ज्योतनीयः / संज्योतनीयः - सञ्ज्योतनीया / संज्योतनीया
ण्वुल्
सञ्ज्योतकः / संज्योतकः - सञ्ज्योतिका / संज्योतिका
तुमुँन्
सञ्ज्योतितुम् / संज्योतितुम्
तव्य
सञ्ज्योतितव्यः / संज्योतितव्यः - सञ्ज्योतितव्या / संज्योतितव्या
तृच्
सञ्ज्योतिता / संज्योतिता - सञ्ज्योतित्री / संज्योतित्री
ल्यप्
सञ्ज्युत्य / संज्युत्य
क्तवतुँ
सञ्ज्योतितवान् / संज्योतितवान् / सञ्ज्युतितवान् / संज्युतितवान् - सञ्ज्योतितवती / संज्योतितवती / सञ्ज्युतितवती / संज्युतितवती
क्त
सञ्ज्योतितः / संज्योतितः / सञ्ज्युतितः / संज्युतितः - सञ्ज्योतिता / संज्योतिता / सञ्ज्युतिता / संज्युतिता
शतृँ
सञ्ज्योतन् / संज्योतन् - सञ्ज्योतन्ती / संज्योतन्ती
ण्यत्
सञ्ज्योत्यः / संज्योत्यः - सञ्ज्योत्या / संज्योत्या
घञ्
सञ्ज्योतः / संज्योतः
सञ्ज्युतः / संज्युतः - सञ्ज्युता / संज्युता
क्तिन्
सञ्ज्युत्तिः / संज्युत्तिः


सनादि प्रत्ययाः

उपसर्गाः