कृदन्तरूपाणि - सम् + जुङ्ग् - जुगिँ वर्जने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सञ्जुङ्गनम् / संजुङ्गनम्
अनीयर्
सञ्जुङ्गनीयः / संजुङ्गनीयः - सञ्जुङ्गनीया / संजुङ्गनीया
ण्वुल्
सञ्जुङ्गकः / संजुङ्गकः - सञ्जुङ्गिका / संजुङ्गिका
तुमुँन्
सञ्जुङ्गितुम् / संजुङ्गितुम्
तव्य
सञ्जुङ्गितव्यः / संजुङ्गितव्यः - सञ्जुङ्गितव्या / संजुङ्गितव्या
तृच्
सञ्जुङ्गिता / संजुङ्गिता - सञ्जुङ्गित्री / संजुङ्गित्री
ल्यप्
सञ्जुङ्ग्य / संजुङ्ग्य
क्तवतुँ
सञ्जुङ्गितवान् / संजुङ्गितवान् - सञ्जुङ्गितवती / संजुङ्गितवती
क्त
सञ्जुङ्गितः / संजुङ्गितः - सञ्जुङ्गिता / संजुङ्गिता
शतृँ
सञ्जुङ्गन् / संजुङ्गन् - सञ्जुङ्गन्ती / संजुङ्गन्ती
ण्यत्
सञ्जुङ्ग्यः / संजुङ्ग्यः - सञ्जुङ्ग्या / संजुङ्ग्या
घञ्
सञ्जुङ्गः / संजुङ्गः
सञ्जुङ्गः / संजुङ्गः - सञ्जुङ्गा / संजुङ्गा
सञ्जुङ्गा / संजुङ्गा


सनादि प्रत्ययाः

उपसर्गाः