कृदन्तरूपाणि - सम् + घस् - घसॢँ अदने - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्घसनम् / संघसनम्
अनीयर्
सङ्घसनीयः / संघसनीयः - सङ्घसनीया / संघसनीया
ण्वुल्
सङ्घासकः / संघासकः - सङ्घासिका / संघासिका
तुमुँन्
सङ्घस्तुम् / संघस्तुम्
तव्य
सङ्घस्तव्यः / संघस्तव्यः - सङ्घस्तव्या / संघस्तव्या
तृच्
सङ्घस्ता / संघस्ता - सङ्घस्त्री / संघस्त्री
ल्यप्
सङ्घस्य / संघस्य
क्तवतुँ
सङ्घस्तवान् / संघस्तवान् - सङ्घस्तवती / संघस्तवती
क्त
सङ्घस्तः / संघस्तः - सङ्घस्ता / संघस्ता
शतृँ
सङ्घसन् / संघसन् - सङ्घसन्ती / संघसन्ती
ण्यत्
सङ्घास्यः / संघास्यः - सङ्घास्या / संघास्या
अच्
सङ्घसः / संघसः - सङ्घसा - संघसा
घञ्
सङ्घासः / संघासः
क्तिन्
सङ्घस्तिः / संघस्तिः


सनादि प्रत्ययाः

उपसर्गाः