कृदन्तरूपाणि - सम् + ग्रन्थ् - ग्रथिँ कौटिल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्ग्रन्थनम् / संग्रन्थनम्
अनीयर्
सङ्ग्रन्थनीयः / संग्रन्थनीयः - सङ्ग्रन्थनीया / संग्रन्थनीया
ण्वुल्
सङ्ग्रन्थकः / संग्रन्थकः - सङ्ग्रन्थिका / संग्रन्थिका
तुमुँन्
सङ्ग्रन्थितुम् / संग्रन्थितुम्
तव्य
सङ्ग्रन्थितव्यः / संग्रन्थितव्यः - सङ्ग्रन्थितव्या / संग्रन्थितव्या
तृच्
सङ्ग्रन्थिता / संग्रन्थिता - सङ्ग्रन्थित्री / संग्रन्थित्री
ल्यप्
सङ्ग्रन्थ्य / संग्रन्थ्य
क्तवतुँ
सङ्ग्रन्थितवान् / संग्रन्थितवान् - सङ्ग्रन्थितवती / संग्रन्थितवती
क्त
सङ्ग्रन्थितः / संग्रन्थितः - सङ्ग्रन्थिता / संग्रन्थिता
शानच्
सङ्ग्रन्थमानः / संग्रन्थमानः - सङ्ग्रन्थमाना / संग्रन्थमाना
ण्यत्
सङ्ग्रन्थ्यः / संग्रन्थ्यः - सङ्ग्रन्थ्या / संग्रन्थ्या
अच्
सङ्ग्रन्थः / संग्रन्थः - सङ्ग्रन्था - संग्रन्था
घञ्
सङ्ग्रन्थः / संग्रन्थः
सङ्ग्रन्था / संग्रन्था


सनादि प्रत्ययाः

उपसर्गाः


अन्याः