कृदन्तरूपाणि - सम् + गूर्द् - गुर्द क्रीडायामेव गुडक्रीडायामेव - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्गुर्दनम् / संगुर्दनम्
अनीयर्
सङ्गुर्दनीयः / संगुर्दनीयः - सङ्गुर्दनीया / संगुर्दनीया
ण्वुल्
सङ्गुर्दकः / संगुर्दकः - सङ्गुर्दिका / संगुर्दिका
तुमुँन्
सङ्गुर्दितुम् / संगुर्दितुम्
तव्य
सङ्गुर्दितव्यः / संगुर्दितव्यः - सङ्गुर्दितव्या / संगुर्दितव्या
तृच्
सङ्गुर्दिता / संगुर्दिता - सङ्गुर्दित्री / संगुर्दित्री
ल्यप्
सङ्गुर्द्य / संगुर्द्य
क्तवतुँ
सङ्गुर्दितवान् / संगुर्दितवान् - सङ्गुर्दितवती / संगुर्दितवती
क्त
सङ्गुर्दितः / संगुर्दितः - सङ्गुर्दिता / संगुर्दिता
शानच्
सङ्गुर्दमानः / संगुर्दमानः - सङ्गुर्दमाना / संगुर्दमाना
यत्
सङ्गुर्द्यः / संगुर्द्यः - सङ्गुर्द्या / संगुर्द्या
अच्
सङ्गुर्दः / संगुर्दः - सङ्गुर्दा - संगुर्दा
घञ्
सङ्गुर्दः / संगुर्दः
क्तिन्
सङ्गुर्तिः / सङ्गुर्त्तिः / संगुर्तिः / संगुर्त्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः