कृदन्तरूपाणि - सम् + गर्द् - गर्दँ शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्गर्दनम् / संगर्दनम्
अनीयर्
सङ्गर्दनीयः / संगर्दनीयः - सङ्गर्दनीया / संगर्दनीया
ण्वुल्
सङ्गर्दकः / संगर्दकः - सङ्गर्दिका / संगर्दिका
तुमुँन्
सङ्गर्दितुम् / संगर्दितुम्
तव्य
सङ्गर्दितव्यः / संगर्दितव्यः - सङ्गर्दितव्या / संगर्दितव्या
तृच्
सङ्गर्दिता / संगर्दिता - सङ्गर्दित्री / संगर्दित्री
ल्यप्
सङ्गर्द्य / संगर्द्य
क्तवतुँ
सङ्गर्दितवान् / संगर्दितवान् - सङ्गर्दितवती / संगर्दितवती
क्त
सङ्गर्दितः / संगर्दितः - सङ्गर्दिता / संगर्दिता
शतृँ
सङ्गर्दन् / संगर्दन् - सङ्गर्दन्ती / संगर्दन्ती
ण्यत्
सङ्गर्द्यः / संगर्द्यः - सङ्गर्द्या / संगर्द्या
अच्
सङ्गर्दः / संगर्दः - सङ्गर्दा - संगर्दा
घञ्
सङ्गर्दः / संगर्दः
सङ्गर्दा / संगर्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः