कृदन्तरूपाणि - सम् + खिद् - खिदँ दैन्ये - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्खेदनम् / संखेदनम्
अनीयर्
सङ्खेदनीयः / संखेदनीयः - सङ्खेदनीया / संखेदनीया
ण्वुल्
सङ्खेदकः / संखेदकः - सङ्खेदिका / संखेदिका
तुमुँन्
सङ्खेत्तुम् / संखेत्तुम्
तव्य
सङ्खेत्तव्यः / संखेत्तव्यः - सङ्खेत्तव्या / संखेत्तव्या
तृच्
सङ्खेत्ता / संखेत्ता - सङ्खेत्त्री / संखेत्त्री
ल्यप्
सङ्खिद्य / संखिद्य
क्तवतुँ
सङ्खिन्नवान् / संखिन्नवान् - सङ्खिन्नवती / संखिन्नवती
क्त
सङ्खिन्नः / संखिन्नः - सङ्खिन्ना / संखिन्ना
शानच्
सङ्खिद्यमानः / संखिद्यमानः - सङ्खिद्यमाना / संखिद्यमाना
ण्यत्
सङ्खेद्यः / संखेद्यः - सङ्खेद्या / संखेद्या
घञ्
सङ्खेदः / संखेदः
सङ्खिदः / संखिदः - सङ्खिदा / संखिदा
अङ्
सङ्खिदा / संखिदा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः