कृदन्तरूपाणि - सम् + कुन्थ् - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्कुन्थनम् / संकुन्थनम्
अनीयर्
सङ्कुन्थनीयः / संकुन्थनीयः - सङ्कुन्थनीया / संकुन्थनीया
ण्वुल्
सङ्कुन्थकः / संकुन्थकः - सङ्कुन्थिका / संकुन्थिका
तुमुँन्
सङ्कुन्थितुम् / संकुन्थितुम्
तव्य
सङ्कुन्थितव्यः / संकुन्थितव्यः - सङ्कुन्थितव्या / संकुन्थितव्या
तृच्
सङ्कुन्थिता / संकुन्थिता - सङ्कुन्थित्री / संकुन्थित्री
ल्यप्
सङ्कुन्थ्य / संकुन्थ्य
क्तवतुँ
सङ्कुन्थितवान् / संकुन्थितवान् - सङ्कुन्थितवती / संकुन्थितवती
क्त
सङ्कुन्थितः / संकुन्थितः - सङ्कुन्थिता / संकुन्थिता
शतृँ
सङ्कुन्थन् / संकुन्थन् - सङ्कुन्थन्ती / संकुन्थन्ती
ण्यत्
सङ्कुन्थ्यः / संकुन्थ्यः - सङ्कुन्थ्या / संकुन्थ्या
घञ्
सङ्कुन्थः / संकुन्थः
सङ्कुन्थः / संकुन्थः - सङ्कुन्था / संकुन्था
सङ्कुन्था / संकुन्था


सनादि प्रत्ययाः

उपसर्गाः


अन्याः