कृदन्तरूपाणि - स्वस्क् + णिच्+सन् - ष्वस्कँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सिष्वस्कयिषणम्
अनीयर्
सिष्वस्कयिषणीयः - सिष्वस्कयिषणीया
ण्वुल्
सिष्वस्कयिषकः - सिष्वस्कयिषिका
तुमुँन्
सिष्वस्कयिषितुम्
तव्य
सिष्वस्कयिषितव्यः - सिष्वस्कयिषितव्या
तृच्
सिष्वस्कयिषिता - सिष्वस्कयिषित्री
क्त्वा
सिष्वस्कयिषित्वा
क्तवतुँ
सिष्वस्कयिषितवान् - सिष्वस्कयिषितवती
क्त
सिष्वस्कयिषितः - सिष्वस्कयिषिता
शतृँ
सिष्वस्कयिषन् - सिष्वस्कयिषन्ती
शानच्
सिष्वस्कयिषमाणः - सिष्वस्कयिषमाणा
यत्
सिष्वस्कयिष्यः - सिष्वस्कयिष्या
अच्
सिष्वस्कयिषः - सिष्वस्कयिषा
घञ्
सिष्वस्कयिषः
सिष्वस्कयिषा


सनादि प्रत्ययाः

उपसर्गाः