कृदन्तरूपाणि - सद् - षदँ पद्यर्थे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आसादनम् / आसदनम्
अनीयर्
आसादनीयः / आसदनीयः - आसादनीया / आसदनीया
ण्वुल्
आसादकः - आसादिका
तुमुँन्
आसादयितुम् / आसदितुम्
तव्य
आसादयितव्यः / आसदितव्यः - आसादयितव्या / आसदितव्या
तृच्
आसादयिता / आसदिता - आसादयित्री / आसदित्री
क्त्वा
आसाद्य / आसद्य
क्तवतुँ
आसादितवान् / आसदितवान् - आसादितवती / आसदितवती
क्त
आसादितः / आसदितः - आसादिता / आसदिता
शतृँ
आसादयन् / आसदन् - आसादयन्ती / आसदन्ती
शानच्
आसादयमानः / आसदमानः - आसादयमाना / आसदमाना
यत्
आसाद्यः - आसाद्या
ण्यत्
आसाद्यः - आसाद्या
अच्
आसादः / आसदः - आसादा / आसदा
घञ्
आसादः
क्तिन्
आसत्तिः
युच्
आसादना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः