कृदन्तरूपाणि - श्वभ्र् - श्वभ्रँ गत्याम् च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
श्वभ्रणम्
अनीयर्
श्वभ्रणीयः - श्वभ्रणीया
ण्वुल्
श्वभ्रकः - श्वभ्रिका
तुमुँन्
श्वभ्रयितुम्
तव्य
श्वभ्रयितव्यः - श्वभ्रयितव्या
तृच्
श्वभ्रयिता - श्वभ्रयित्री
क्त्वा
श्वभ्रयित्वा
क्तवतुँ
श्वभ्रितवान् - श्वभ्रितवती
क्त
श्वभ्रितः - श्वभ्रिता
शतृँ
श्वभ्रयन् - श्वभ्रयन्ती
शानच्
श्वभ्रयमाणः - श्वभ्रयमाणा
यत्
श्वभ्र्यः - श्वभ्र्या
अच्
श्वभ्रः - श्वभ्रा
युच्
श्वभ्रणा


सनादि प्रत्ययाः

उपसर्गाः