कृदन्तरूपाणि - श्वच् + यङ्लुक् - श्वचँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शाश्वचनम्
अनीयर्
शाश्वचनीयः - शाश्वचनीया
ण्वुल्
शाश्वाचकः - शाश्वाचिका
तुमुँन्
शाश्वचितुम्
तव्य
शाश्वचितव्यः - शाश्वचितव्या
तृच्
शाश्वचिता - शाश्वचित्री
क्त्वा
शाश्वचित्वा
क्तवतुँ
शाश्वचितवान् - शाश्वचितवती
क्त
शाश्वचितः - शाश्वचिता
शतृँ
शाश्वचन् - शाश्वचती
ण्यत्
शाश्वाच्यः - शाश्वाच्या
अच्
शाश्वचः - शाश्वचा
घञ्
शाश्वाचः
शाश्वचा


सनादि प्रत्ययाः

उपसर्गाः