कृदन्तरूपाणि - श्लोण् - श्लोणृँ च सङ्घाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
श्लोणनम्
अनीयर्
श्लोणनीयः - श्लोणनीया
ण्वुल्
श्लोणकः - श्लोणिका
तुमुँन्
श्लोणितुम्
तव्य
श्लोणितव्यः - श्लोणितव्या
तृच्
श्लोणिता - श्लोणित्री
क्त्वा
श्लोणित्वा
क्तवतुँ
श्लोणितवान् - श्लोणितवती
क्त
श्लोणितः - श्लोणिता
शतृँ
श्लोणन् - श्लोणन्ती
ण्यत्
श्लोण्यः - श्लोण्या
अच्
श्लोणः - श्लोणा
घञ्
श्लोणः
श्लोणा


सनादि प्रत्ययाः

उपसर्गाः