कृदन्तरूपाणि - श्लिष् - श्लिषँ श्लेषणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
श्लेषणम्
अनीयर्
श्लेषणीयः - श्लेषणीया
ण्वुल्
श्लेषकः - श्लेषिका
तुमुँन्
श्लेषयितुम्
तव्य
श्लेषयितव्यः - श्लेषयितव्या
तृच्
श्लेषयिता - श्लेषयित्री
क्त्वा
श्लेषयित्वा
क्तवतुँ
श्लेषितवान् - श्लेषितवती
क्त
श्लेषितः - श्लेषिता
शतृँ
श्लेषयन् - श्लेषयन्ती
शानच्
श्लेषयमाणः - श्लेषयमाणा
यत्
श्लेष्यः - श्लेष्या
अच्
श्लेषः - श्लेषा
युच्
श्लेषणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः