कृदन्तरूपाणि - श्लाघ् + सन् - श्लाघृँ कत्थने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शिश्लाघिषणम्
अनीयर्
शिश्लाघिषणीयः - शिश्लाघिषणीया
ण्वुल्
शिश्लाघिषकः - शिश्लाघिषिका
तुमुँन्
शिश्लाघिषितुम्
तव्य
शिश्लाघिषितव्यः - शिश्लाघिषितव्या
तृच्
शिश्लाघिषिता - शिश्लाघिषित्री
क्त्वा
शिश्लाघिषित्वा
क्तवतुँ
शिश्लाघिषितवान् - शिश्लाघिषितवती
क्त
शिश्लाघिषितः - शिश्लाघिषिता
शानच्
शिश्लाघिषमाणः - शिश्लाघिषमाणा
यत्
शिश्लाघिष्यः - शिश्लाघिष्या
अच्
शिश्लाघिषः - शिश्लाघिषा
घञ्
शिश्लाघिषः
शिश्लाघिषा


सनादि प्रत्ययाः

उपसर्गाः