कृदन्तरूपाणि - श्लाघ् + यङ् - श्लाघृँ कत्थने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शाश्लाघनम्
अनीयर्
शाश्लाघनीयः - शाश्लाघनीया
ण्वुल्
शाश्लाघकः - शाश्लाघिका
तुमुँन्
शाश्लाघितुम्
तव्य
शाश्लाघितव्यः - शाश्लाघितव्या
तृच्
शाश्लाघिता - शाश्लाघित्री
क्त्वा
शाश्लाघित्वा
क्तवतुँ
शाश्लाघितवान् - शाश्लाघितवती
क्त
शाश्लाघितः - शाश्लाघिता
शानच्
शाश्लाघ्यमानः - शाश्लाघ्यमाना
यत्
शाश्लाघ्यः - शाश्लाघ्या
घञ्
शाश्लाघः
शाश्लाघा


सनादि प्रत्ययाः

उपसर्गाः