कृदन्तरूपाणि - श्लाख् + सन् - श्लाखृँ व्याप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शिश्लाखिषणम्
अनीयर्
शिश्लाखिषणीयः - शिश्लाखिषणीया
ण्वुल्
शिश्लाखिषकः - शिश्लाखिषिका
तुमुँन्
शिश्लाखिषितुम्
तव्य
शिश्लाखिषितव्यः - शिश्लाखिषितव्या
तृच्
शिश्लाखिषिता - शिश्लाखिषित्री
क्त्वा
शिश्लाखिषित्वा
क्तवतुँ
शिश्लाखिषितवान् - शिश्लाखिषितवती
क्त
शिश्लाखिषितः - शिश्लाखिषिता
शतृँ
शिश्लाखिषन् - शिश्लाखिषन्ती
यत्
शिश्लाखिष्यः - शिश्लाखिष्या
अच्
शिश्लाखिषः - शिश्लाखिषा
घञ्
शिश्लाखिषः
शिश्लाखिषा


सनादि प्रत्ययाः

उपसर्गाः