कृदन्तरूपाणि - श्लाख् + यङ् - श्लाखृँ व्याप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शाश्लाखनम्
अनीयर्
शाश्लाखनीयः - शाश्लाखनीया
ण्वुल्
शाश्लाखकः - शाश्लाखिका
तुमुँन्
शाश्लाखितुम्
तव्य
शाश्लाखितव्यः - शाश्लाखितव्या
तृच्
शाश्लाखिता - शाश्लाखित्री
क्त्वा
शाश्लाखित्वा
क्तवतुँ
शाश्लाखितवान् - शाश्लाखितवती
क्त
शाश्लाखितः - शाश्लाखिता
शानच्
शाश्लाख्यमानः - शाश्लाख्यमाना
यत्
शाश्लाख्यः - शाश्लाख्या
घञ्
शाश्लाखः
शाश्लाखा


सनादि प्रत्ययाः

उपसर्गाः