कृदन्तरूपाणि - श्रु + यङ् + सन् - श्रु श्रवणे - भ्वादिः - अनिट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शोश्रूयेषणम्
अनीयर्
शोश्रूयेषणीयः - शोश्रूयेषणीया
ण्वुल्
शोश्रूयेषकः - शोश्रूयेषिका
तुमुँन्
शोश्रूयेषितुम्
तव्य
शोश्रूयेषितव्यः - शोश्रूयेषितव्या
तृच्
शोश्रूयेषिता - शोश्रूयेषित्री
क्त्वा
शोश्रूयेषित्वा
क्तवतुँ
शोश्रूयेषितवान् - शोश्रूयेषितवती
क्त
शोश्रूयेषितः - शोश्रूयेषिता
शानच्
शोश्रूयेषमाणः - शोश्रूयेषमाणा
यत्
शोश्रूयेष्यः - शोश्रूयेष्या
अच्
शोश्रूयेषः - शोश्रूयेषा
घञ्
शोश्रूयेषः
शोश्रूयेषा


सनादि प्रत्ययाः

उपसर्गाः