कृदन्तरूपाणि - श्रु + यङ्लुक् + णिच् - श्रु श्रवणे - भ्वादिः - अनिट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शोश्रावणम्
अनीयर्
शोश्रावणीयः - शोश्रावणीया
ण्वुल्
शोश्रावकः - शोश्राविका
तुमुँन्
शोश्रावयितुम्
तव्य
शोश्रावयितव्यः - शोश्रावयितव्या
तृच्
शोश्रावयिता - शोश्रावयित्री
क्त्वा
शोश्रावयित्वा
क्तवतुँ
शोश्रावितवान् - शोश्रावितवती
क्त
शोश्रावितः - शोश्राविता
शतृँ
शोश्रावयन् - शोश्रावयन्ती
शानच्
शोश्रावयमाणः - शोश्रावयमाणा
यत्
शोश्राव्यः - शोश्राव्या
अच्
शोश्रावः - शोश्रावा
शोश्रावा


सनादि प्रत्ययाः

उपसर्गाः