कृदन्तरूपाणि - श्रु + णिच् - श्रु श्रवणे - भ्वादिः - अनिट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
श्रावणम्
अनीयर्
श्रावणीयः - श्रावणीया
ण्वुल्
श्रावकः - श्राविका
तुमुँन्
श्रावयितुम्
तव्य
श्रावयितव्यः - श्रावयितव्या
तृच्
श्रावयिता - श्रावयित्री
क्त्वा
श्रावयित्वा
क्तवतुँ
श्रावितवान् - श्रावितवती
क्त
श्रावितः - श्राविता
शतृँ
श्रावयन् - श्रावयन्ती
शानच्
श्रावयमाणः - श्रावयमाणा
यत्
श्राव्यः - श्राव्या
अच्
श्रावः - श्रावा
युच्
श्रावणा


सनादि प्रत्ययाः

उपसर्गाः