कृदन्तरूपाणि - श्रम्भ् - श्रम्भुँ प्रमादे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
श्रम्भणम्
अनीयर्
श्रम्भणीयः - श्रम्भणीया
ण्वुल्
श्रम्भकः - श्रम्भिका
तुमुँन्
श्रम्भितुम्
तव्य
श्रम्भितव्यः - श्रम्भितव्या
तृच्
श्रम्भिता - श्रम्भित्री
क्त्वा
श्रम्भित्वा / श्रब्ध्वा
क्तवतुँ
श्रब्धवान् - श्रब्धवती
क्त
श्रब्धः - श्रब्धा
शानच्
श्रम्भमाणः - श्रम्भमाणा
ण्यत्
श्रम्भ्यः - श्रम्भ्या
अच्
श्रम्भः - श्रम्भा
घञ्
श्रम्भः
क्तिन्
श्रब्धिः
श्रम्भा


सनादि प्रत्ययाः

उपसर्गाः