कृदन्तरूपाणि - श्रङ्ग् + सन् - श्रगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शिश्रङ्गिषणम्
अनीयर्
शिश्रङ्गिषणीयः - शिश्रङ्गिषणीया
ण्वुल्
शिश्रङ्गिषकः - शिश्रङ्गिषिका
तुमुँन्
शिश्रङ्गिषितुम्
तव्य
शिश्रङ्गिषितव्यः - शिश्रङ्गिषितव्या
तृच्
शिश्रङ्गिषिता - शिश्रङ्गिषित्री
क्त्वा
शिश्रङ्गिषित्वा
क्तवतुँ
शिश्रङ्गिषितवान् - शिश्रङ्गिषितवती
क्त
शिश्रङ्गिषितः - शिश्रङ्गिषिता
शतृँ
शिश्रङ्गिषन् - शिश्रङ्गिषन्ती
यत्
शिश्रङ्गिष्यः - शिश्रङ्गिष्या
अच्
शिश्रङ्गिषः - शिश्रङ्गिषा
घञ्
शिश्रङ्गिषः
शिश्रङ्गिषा


सनादि प्रत्ययाः

उपसर्गाः