कृदन्तरूपाणि - श्नथ् - श्नथँ हिंसार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
श्नथनम्
अनीयर्
श्नथनीयः - श्नथनीया
ण्वुल्
श्नाथकः - श्नाथिका
तुमुँन्
श्नथितुम्
तव्य
श्नथितव्यः - श्नथितव्या
तृच्
श्नथिता - श्नथित्री
क्त्वा
श्नथित्वा
क्तवतुँ
श्नथितवान् - श्नथितवती
क्त
श्नथितः - श्नथिता
शतृँ
श्नथन् - श्नथन्ती
ण्यत्
श्नाथ्यः - श्नाथ्या
अच्
श्नथः - श्नथा
घञ्
श्नाथः
क्तिन्
श्नत्तिः


सनादि प्रत्ययाः

उपसर्गाः