कृदन्तरूपाणि - शौट् - शौटृँ गर्वे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शौटनम्
अनीयर्
शौटनीयः - शौटनीया
ण्वुल्
शौटकः - शौटिका
तुमुँन्
शौटितुम्
तव्य
शौटितव्यः - शौटितव्या
तृच्
शौटिता - शौटित्री
क्त्वा
शौटित्वा
क्तवतुँ
शौटितवान् - शौटितवती
क्त
शौटितः - शौटिता
शतृँ
शौटन् - शौटन्ती
ण्यत्
शौट्यः - शौट्या
अच्
शौटः - शौटा
घञ्
शौटः
शौटा


सनादि प्रत्ययाः

उपसर्गाः